A 427-10 Sūryasiddhānta
Manuscript culture infobox
Filmed in: A 427/10
Title: Sūryasiddhānta
Dimensions: 26.5 x 12 cm x 201 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/653
Remarks:
Reel No. A 427-10 to A 428-1
Inventory No. 73067
Title Saurabhāṣya (Sūryasiddhāntavyākhyā)
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Text Features different aspects of the sun
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 27.5 x 12.0 cm
Binding Hole
Folios 201
Lines per Folio 9–10
Foliation figures in both margins, on the verso under the abbreviation sau.bhā.
Place of Deposit NAK
Accession No. 5/653
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
pratyūha vyūha vidhvaṃsa kāraṇāya mahātmane ||
gaṇeśāya namastasmai jagatāmekasākṣIṇe || 1 ||
harihara kamalāsamārkkacaṃdra kṣitijabudhāmaradāna vejyamaṃdān ||
uḍugaṇamabhivaṃdya vacmi samyak ghumaṇI kṛta grahasādhanopapattiṃ || 2 ||
narairarthābavodhārthamupāyā vahavaḥ kṛtāḥ ||
vāsanāvagamārthāya nṛsiṃhena vitanyate || 3 || (fol. 1v1–4)
End
anavasthā prasaṃgācca khebhūstārkṣyavadāściteti ||
yadvā | dhruvayorevā tādṛśī śaktirasti ||
yathā nirādhārāpi dharākāśe tiṣṭheta ||
yadvā graha nakṣatrādīnāṃ tādṛśī śaktiḥ
kalpyatithā ca va siddhāṃta śekharepi ||
tasya yaskāṃta mahāmarabhīmataḥ sthitothāna maloha guḍo yathāsthaḥ ||
ādhāra śūnyoti tathaiva sarvādhāro dharitryāḥ kramaśeṣaṇela(!) iti kiṃca purāṇepi śeṣasya rasānaloʼavasthānamukta ||〇|| (fol. 201r8–201v2)
Microfilm Details
Reel No. A 427/10–A 428/1
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 26-07-2005