A 427-10 Sūryasiddhānta

Template:IP

Manuscript culture infobox

Filmed in: A 427/10
Title: Sūryasiddhānta
Dimensions: 26.5 x 12 cm x 201 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/653
Remarks:


Reel No. A 427-10 to A 428-1

Inventory No. 73067

Title Saurabhāṣya (Sūryasiddhāntavyākhyā)

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the sun

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 27.5 x 12.0 cm

Binding Hole

Folios 201

Lines per Folio 9–10

Foliation figures in both margins, on the verso under the abbreviation sau.bhā.

Place of Deposit NAK

Accession No. 5/653

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

pratyūha vyūha vidhvaṃsa kāraṇāya mahātmane ||
gaṇeśāya namastasmai jagatāmekasākṣIṇe || 1 ||

harihara kamalāsamārkkacaṃdra kṣitijabudhāmaradāna vejyamaṃdān ||
uḍugaṇamabhivaṃdya vacmi samyak ghumaṇI kṛta grahasādhanopapattiṃ || 2 ||

narairarthābavodhārthamupāyā vahavaḥ kṛtāḥ ||
vāsanāvagamārthāya nṛsiṃhena vitanyate || 3 || (fol. 1v1–4)

End

anavasthā prasaṃgācca khebhūstārkṣyavadāściteti ||
yadvā | dhruvayorevā tādṛśī śaktirasti ||
yathā nirādhārāpi dharākāśe tiṣṭheta ||
yadvā graha nakṣatrādīnāṃ tādṛśī śaktiḥ
kalpyatithā ca va siddhāṃta śekharepi ||
tasya yaskāṃta mahāmarabhīmataḥ sthitothāna maloha guḍo yathāsthaḥ ||
ādhāra śūnyoti tathaiva sarvādhāro dharitryāḥ kramaśeṣaṇela(!) iti kiṃca purāṇepi śeṣasya rasānaloʼavasthānamukta ||〇|| (fol. 201r8–201v2)

Microfilm Details

Reel No. A 427/10–A 428/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 26-07-2005